You can not select more than 25 topics Topics must start with a letter or number, can include dashes ('-') and can be up to 35 characters long.
 
 
 
 
 

95 lines
5.7 KiB

  1. <?php
  2. /**
  3. * @license GPL 2 (http://www.gnu.org/licenses/gpl.html)
  4. *
  5. * @author 昊林 <tzbkk@outlook.com>
  6. * @author FENG.JIE <ahx@qq.com>
  7. * @author lempel <riverlempel@hotmail.com>
  8. * @author oott123 <ip.192.168.1.1@qq.com>
  9. * @author super_ZED <funing@renrentou.com>
  10. * @author kuma <kuma000@qq.com>
  11. */
  12. $lang['menu'] = '索引菜单实用功能';
  13. $lang['fetch'] = '显示';
  14. $lang['install'] = '安装';
  15. $lang['delete'] = '删除';
  16. $lang['check'] = '检查';
  17. $lang['no_repos'] = '没有配置主题库 URL。';
  18. $lang['disabled'] = '禁用';
  19. $lang['conn_err'] = '连接错误';
  20. $lang['dir_err'] = '无法创建用于下载主题的临时文件夹';
  21. $lang['down_err'] = '无法下载主题';
  22. $lang['zip_err'] = 'zip 文件创建或解压错误';
  23. $lang['install_ok'] = '主题安装成功。新的主题可以在工具栏或编辑页面中找到,或者使用<code>js#theme_name option</code>代码。';
  24. $lang['install_no'] = '链接错误,但您可以<a href="http://samuele.netsons.org/dokuwiki/lib/plugins/indexmenu/upload/">在这里</a>手动上传你的主题。';
  25. $lang['delete_ok'] = '主题成功删除。';
  26. $lang['delete_no'] = '删除主题时出错';
  27. $lang['upload'] = '分享';
  28. $lang['checkupdates'] = '插件更新';
  29. $lang['noupdates'] = 'Indexmenu 现在是最新版本,无需更新。';
  30. $lang['infos'] = '你可以自己创建自己的主题,参见<a href="https://www.dokuwiki.org/plugin:indexmenu#theme_tutorial">主题教程</a>页面。<br />
  31. 如果你将你的主题分享给其他人,会让更多人高兴的~请点击主题下面的“分享”将你的主题分享到公共主题库。';
  32. $lang['showsort'] = '索引菜单排序编号:';
  33. $lang['donation_text'] = 'Indexmenu 插件并未被任何人赞助,但是我在空闲时间一直在免费的开发和提供支持。如果你想感谢或者支持它的开发,你可以捐助我。';
  34. $lang['js']['indexmenuwizard'] = 'Indexmenu 向导';
  35. $lang['js']['index'] = '索引';
  36. $lang['js']['options'] = '选项';
  37. $lang['js']['navigation'] = '导航';
  38. $lang['js']['sort'] = '分类';
  39. $lang['js']['filter'] = '过滤';
  40. $lang['js']['performance'] = '性能表现';
  41. $lang['js']['namespace'] = '命名空间';
  42. $lang['js']['nsdepth'] = '深度';
  43. $lang['js']['js'] = '导航树由JS渲染,你可以定义你自己的主题';
  44. $lang['js']['theme'] = '主题';
  45. $lang['js']['navbar'] = '这导航树形图打开在当前的名称空间';
  46. $lang['js']['context'] = '显示当前wiki名称空间环境的树形图';
  47. $lang['js']['nocookie'] = '不记得 打开/关闭 节点在用户导航';
  48. $lang['js']['noscroll'] = '防止滚动树在不适合它的容器宽度时';
  49. $lang['js']['notoc'] = '禁用toc预览功能';
  50. $lang['js']['tsort'] = '按标题';
  51. $lang['js']['dsort'] = '按日期';
  52. $lang['js']['msort'] = '按meta标签';
  53. $lang['js']['nsort'] = '排序名称空间';
  54. $lang['js']['hsort'] = '首页排序';
  55. $lang['js']['rsort'] = '反向排序页面';
  56. $lang['js']['nons'] = '只显示页面';
  57. $lang['js']['nopg'] = '只显示名称空间';
  58. $lang['js']['max'] = '打开节点时要用ajax渲染多少层级。此外还有使用AJAX而不是一次性获取低于该级别的子层级的数量。';
  59. $lang['js']['maxjs'] = '打开节点时要在客户端浏览器中呈现多少层';
  60. $lang['js']['id'] = '此索引菜单的自定义cookie ID';
  61. $lang['js']['insert'] = '插入索引菜单';
  62. $lang['js']['metanum'] = 'Meta数进行排序';
  63. $lang['js']['insertmetanum'] = '插入元数mate';
  64. $lang['js']['page'] = '页面';
  65. $lang['js']['revs'] = '修订版';
  66. $lang['js']['tocpreview'] = 'TOC预览';
  67. $lang['js']['editmode'] = '编辑模式';
  68. $lang['js']['insertdwlink'] = '插入为 DWlink';
  69. $lang['js']['insertdwlinktooltip'] = '将此页面的链接插入到光标位置的编辑框中';
  70. $lang['js']['ns'] = '命名空间';
  71. $lang['js']['search'] = '搜索...';
  72. $lang['js']['searchtooltip'] = '在此命名空间中搜索页面';
  73. $lang['js']['create'] = '创建';
  74. $lang['js']['more'] = '更多';
  75. $lang['js']['headpage'] = '首页';
  76. $lang['js']['headpagetooltip'] = '在此页面下创建一个新的首页';
  77. $lang['js']['startpage'] = '起始页';
  78. $lang['js']['startpagetooltip'] = '在此页面下创建一个新的开始页';
  79. $lang['js']['custompage'] = '自定义页面…';
  80. $lang['js']['custompagetooltip'] = '在此页面下创建一个新页面(通过弹出窗口输入名称)';
  81. $lang['js']['acls'] = '访问控制列表ACL';
  82. $lang['js']['purgecache'] = '清除缓存';
  83. $lang['js']['exporthtml'] = '导出为HTML';
  84. $lang['js']['exporttext'] = '导出为文本';
  85. $lang['js']['headpagehere'] = '头版请输入这里';
  86. $lang['js']['headpageheretooltip'] = '在该命名空间内创建一个新的首页';
  87. $lang['js']['newpage'] = '新页面…';
  88. $lang['js']['newpagetooltip'] = '在此名称空间内创建一个新页面(通过弹出窗口输入名称)';
  89. $lang['js']['newpagehere'] = '新页面在这里';
  90. $lang['js']['insertkeywords'] = '插入关键字以在此名称空间中搜索';
  91. $lang['js']['insertpagename'] = '插入页面名称以创建新的';
  92. $lang['js']['edit'] = '编辑';
  93. $lang['js']['loading'] = '加载';